Declension table of ?ślathayitavyā

Deva

FeminineSingularDualPlural
Nominativeślathayitavyā ślathayitavye ślathayitavyāḥ
Vocativeślathayitavye ślathayitavye ślathayitavyāḥ
Accusativeślathayitavyām ślathayitavye ślathayitavyāḥ
Instrumentalślathayitavyayā ślathayitavyābhyām ślathayitavyābhiḥ
Dativeślathayitavyāyai ślathayitavyābhyām ślathayitavyābhyaḥ
Ablativeślathayitavyāyāḥ ślathayitavyābhyām ślathayitavyābhyaḥ
Genitiveślathayitavyāyāḥ ślathayitavyayoḥ ślathayitavyānām
Locativeślathayitavyāyām ślathayitavyayoḥ ślathayitavyāsu

Adverb -ślathayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria