Declension table of ?ślathayitavya

Deva

MasculineSingularDualPlural
Nominativeślathayitavyaḥ ślathayitavyau ślathayitavyāḥ
Vocativeślathayitavya ślathayitavyau ślathayitavyāḥ
Accusativeślathayitavyam ślathayitavyau ślathayitavyān
Instrumentalślathayitavyena ślathayitavyābhyām ślathayitavyaiḥ ślathayitavyebhiḥ
Dativeślathayitavyāya ślathayitavyābhyām ślathayitavyebhyaḥ
Ablativeślathayitavyāt ślathayitavyābhyām ślathayitavyebhyaḥ
Genitiveślathayitavyasya ślathayitavyayoḥ ślathayitavyānām
Locativeślathayitavye ślathayitavyayoḥ ślathayitavyeṣu

Compound ślathayitavya -

Adverb -ślathayitavyam -ślathayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria