Declension table of ?ślathayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeślathayiṣyamāṇā ślathayiṣyamāṇe ślathayiṣyamāṇāḥ
Vocativeślathayiṣyamāṇe ślathayiṣyamāṇe ślathayiṣyamāṇāḥ
Accusativeślathayiṣyamāṇām ślathayiṣyamāṇe ślathayiṣyamāṇāḥ
Instrumentalślathayiṣyamāṇayā ślathayiṣyamāṇābhyām ślathayiṣyamāṇābhiḥ
Dativeślathayiṣyamāṇāyai ślathayiṣyamāṇābhyām ślathayiṣyamāṇābhyaḥ
Ablativeślathayiṣyamāṇāyāḥ ślathayiṣyamāṇābhyām ślathayiṣyamāṇābhyaḥ
Genitiveślathayiṣyamāṇāyāḥ ślathayiṣyamāṇayoḥ ślathayiṣyamāṇānām
Locativeślathayiṣyamāṇāyām ślathayiṣyamāṇayoḥ ślathayiṣyamāṇāsu

Adverb -ślathayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria