Declension table of ?ślathayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeślathayiṣyamāṇam ślathayiṣyamāṇe ślathayiṣyamāṇāni
Vocativeślathayiṣyamāṇa ślathayiṣyamāṇe ślathayiṣyamāṇāni
Accusativeślathayiṣyamāṇam ślathayiṣyamāṇe ślathayiṣyamāṇāni
Instrumentalślathayiṣyamāṇena ślathayiṣyamāṇābhyām ślathayiṣyamāṇaiḥ
Dativeślathayiṣyamāṇāya ślathayiṣyamāṇābhyām ślathayiṣyamāṇebhyaḥ
Ablativeślathayiṣyamāṇāt ślathayiṣyamāṇābhyām ślathayiṣyamāṇebhyaḥ
Genitiveślathayiṣyamāṇasya ślathayiṣyamāṇayoḥ ślathayiṣyamāṇānām
Locativeślathayiṣyamāṇe ślathayiṣyamāṇayoḥ ślathayiṣyamāṇeṣu

Compound ślathayiṣyamāṇa -

Adverb -ślathayiṣyamāṇam -ślathayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria