Declension table of ?ślathayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeślathayiṣyamāṇaḥ ślathayiṣyamāṇau ślathayiṣyamāṇāḥ
Vocativeślathayiṣyamāṇa ślathayiṣyamāṇau ślathayiṣyamāṇāḥ
Accusativeślathayiṣyamāṇam ślathayiṣyamāṇau ślathayiṣyamāṇān
Instrumentalślathayiṣyamāṇena ślathayiṣyamāṇābhyām ślathayiṣyamāṇaiḥ ślathayiṣyamāṇebhiḥ
Dativeślathayiṣyamāṇāya ślathayiṣyamāṇābhyām ślathayiṣyamāṇebhyaḥ
Ablativeślathayiṣyamāṇāt ślathayiṣyamāṇābhyām ślathayiṣyamāṇebhyaḥ
Genitiveślathayiṣyamāṇasya ślathayiṣyamāṇayoḥ ślathayiṣyamāṇānām
Locativeślathayiṣyamāṇe ślathayiṣyamāṇayoḥ ślathayiṣyamāṇeṣu

Compound ślathayiṣyamāṇa -

Adverb -ślathayiṣyamāṇam -ślathayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria