सुबन्तावली ?श्लथयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्लथयत् श्लथयन्ती श्लथयती श्लथयन्ति
सम्बोधनम्श्लथयत् श्लथयन्ती श्लथयती श्लथयन्ति
द्वितीयाश्लथयत् श्लथयन्ती श्लथयती श्लथयन्ति
तृतीयाश्लथयता श्लथयद्भ्याम् श्लथयद्भिः
चतुर्थीश्लथयते श्लथयद्भ्याम् श्लथयद्भ्यः
पञ्चमीश्लथयतः श्लथयद्भ्याम् श्लथयद्भ्यः
षष्ठीश्लथयतः श्लथयतोः श्लथयताम्
सप्तमीश्लथयति श्लथयतोः श्लथयत्सु

अव्यय ॰श्लथयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria