सुबन्तावली ?श्लथयत्

Roma

पुमान्एकद्विबहु
प्रथमाश्लथयन् श्लथयन्तौ श्लथयन्तः
सम्बोधनम्श्लथयन् श्लथयन्तौ श्लथयन्तः
द्वितीयाश्लथयन्तम् श्लथयन्तौ श्लथयतः
तृतीयाश्लथयता श्लथयद्भ्याम् श्लथयद्भिः
चतुर्थीश्लथयते श्लथयद्भ्याम् श्लथयद्भ्यः
पञ्चमीश्लथयतः श्लथयद्भ्याम् श्लथयद्भ्यः
षष्ठीश्लथयतः श्लथयतोः श्लथयताम्
सप्तमीश्लथयति श्लथयतोः श्लथयत्सु

समास श्लथयत्

अव्यय ॰श्लथयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria