सुबन्तावली ?श्लथयमाना

Roma

स्त्रीएकद्विबहु
प्रथमाश्लथयमाना श्लथयमाने श्लथयमानाः
सम्बोधनम्श्लथयमाने श्लथयमाने श्लथयमानाः
द्वितीयाश्लथयमानाम् श्लथयमाने श्लथयमानाः
तृतीयाश्लथयमानया श्लथयमानाभ्याम् श्लथयमानाभिः
चतुर्थीश्लथयमानायै श्लथयमानाभ्याम् श्लथयमानाभ्यः
पञ्चमीश्लथयमानायाः श्लथयमानाभ्याम् श्लथयमानाभ्यः
षष्ठीश्लथयमानायाः श्लथयमानयोः श्लथयमानानाम्
सप्तमीश्लथयमानायाम् श्लथयमानयोः श्लथयमानासु

अव्यय ॰श्लथयमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria