Declension table of ?ślathayamāna

Deva

MasculineSingularDualPlural
Nominativeślathayamānaḥ ślathayamānau ślathayamānāḥ
Vocativeślathayamāna ślathayamānau ślathayamānāḥ
Accusativeślathayamānam ślathayamānau ślathayamānān
Instrumentalślathayamānena ślathayamānābhyām ślathayamānaiḥ ślathayamānebhiḥ
Dativeślathayamānāya ślathayamānābhyām ślathayamānebhyaḥ
Ablativeślathayamānāt ślathayamānābhyām ślathayamānebhyaḥ
Genitiveślathayamānasya ślathayamānayoḥ ślathayamānānām
Locativeślathayamāne ślathayamānayoḥ ślathayamāneṣu

Compound ślathayamāna -

Adverb -ślathayamānam -ślathayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria