Declension table of ?ślathanīya

Deva

NeuterSingularDualPlural
Nominativeślathanīyam ślathanīye ślathanīyāni
Vocativeślathanīya ślathanīye ślathanīyāni
Accusativeślathanīyam ślathanīye ślathanīyāni
Instrumentalślathanīyena ślathanīyābhyām ślathanīyaiḥ
Dativeślathanīyāya ślathanīyābhyām ślathanīyebhyaḥ
Ablativeślathanīyāt ślathanīyābhyām ślathanīyebhyaḥ
Genitiveślathanīyasya ślathanīyayoḥ ślathanīyānām
Locativeślathanīye ślathanīyayoḥ ślathanīyeṣu

Compound ślathanīya -

Adverb -ślathanīyam -ślathanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria