Declension table of ?ślathamāna

Deva

NeuterSingularDualPlural
Nominativeślathamānam ślathamāne ślathamānāni
Vocativeślathamāna ślathamāne ślathamānāni
Accusativeślathamānam ślathamāne ślathamānāni
Instrumentalślathamānena ślathamānābhyām ślathamānaiḥ
Dativeślathamānāya ślathamānābhyām ślathamānebhyaḥ
Ablativeślathamānāt ślathamānābhyām ślathamānebhyaḥ
Genitiveślathamānasya ślathamānayoḥ ślathamānānām
Locativeślathamāne ślathamānayoḥ ślathamāneṣu

Compound ślathamāna -

Adverb -ślathamānam -ślathamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria