सुबन्तावली ?श्लक्ष्ण्यमाना

Roma

स्त्रीएकद्विबहु
प्रथमाश्लक्ष्ण्यमाना श्लक्ष्ण्यमाने श्लक्ष्ण्यमानाः
सम्बोधनम्श्लक्ष्ण्यमाने श्लक्ष्ण्यमाने श्लक्ष्ण्यमानाः
द्वितीयाश्लक्ष्ण्यमानाम् श्लक्ष्ण्यमाने श्लक्ष्ण्यमानाः
तृतीयाश्लक्ष्ण्यमानया श्लक्ष्ण्यमानाभ्याम् श्लक्ष्ण्यमानाभिः
चतुर्थीश्लक्ष्ण्यमानायै श्लक्ष्ण्यमानाभ्याम् श्लक्ष्ण्यमानाभ्यः
पञ्चमीश्लक्ष्ण्यमानायाः श्लक्ष्ण्यमानाभ्याम् श्लक्ष्ण्यमानाभ्यः
षष्ठीश्लक्ष्ण्यमानायाः श्लक्ष्ण्यमानयोः श्लक्ष्ण्यमानानाम्
सप्तमीश्लक्ष्ण्यमानायाम् श्लक्ष्ण्यमानयोः श्लक्ष्ण्यमानासु

अव्यय ॰श्लक्ष्ण्यमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria