सुबन्तावली ?श्लक्ष्णतीक्ष्णाग्रा

Roma

स्त्रीएकद्विबहु
प्रथमाश्लक्ष्णतीक्ष्णाग्रा श्लक्ष्णतीक्ष्णाग्रे श्लक्ष्णतीक्ष्णाग्राः
सम्बोधनम्श्लक्ष्णतीक्ष्णाग्रे श्लक्ष्णतीक्ष्णाग्रे श्लक्ष्णतीक्ष्णाग्राः
द्वितीयाश्लक्ष्णतीक्ष्णाग्राम् श्लक्ष्णतीक्ष्णाग्रे श्लक्ष्णतीक्ष्णाग्राः
तृतीयाश्लक्ष्णतीक्ष्णाग्रया श्लक्ष्णतीक्ष्णाग्राभ्याम् श्लक्ष्णतीक्ष्णाग्राभिः
चतुर्थीश्लक्ष्णतीक्ष्णाग्रायै श्लक्ष्णतीक्ष्णाग्राभ्याम् श्लक्ष्णतीक्ष्णाग्राभ्यः
पञ्चमीश्लक्ष्णतीक्ष्णाग्रायाः श्लक्ष्णतीक्ष्णाग्राभ्याम् श्लक्ष्णतीक्ष्णाग्राभ्यः
षष्ठीश्लक्ष्णतीक्ष्णाग्रायाः श्लक्ष्णतीक्ष्णाग्रयोः श्लक्ष्णतीक्ष्णाग्राणाम्
सप्तमीश्लक्ष्णतीक्ष्णाग्रायाम् श्लक्ष्णतीक्ष्णाग्रयोः श्लक्ष्णतीक्ष्णाग्रासु

अव्यय ॰श्लक्ष्णतीक्ष्णाग्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria