सुबन्तावली ?श्लक्ष्णतीक्ष्णाग्रRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | श्लक्ष्णतीक्ष्णाग्रः | श्लक्ष्णतीक्ष्णाग्रौ | श्लक्ष्णतीक्ष्णाग्राः |
सम्बोधनम् | श्लक्ष्णतीक्ष्णाग्र | श्लक्ष्णतीक्ष्णाग्रौ | श्लक्ष्णतीक्ष्णाग्राः |
द्वितीया | श्लक्ष्णतीक्ष्णाग्रम् | श्लक्ष्णतीक्ष्णाग्रौ | श्लक्ष्णतीक्ष्णाग्रान् |
तृतीया | श्लक्ष्णतीक्ष्णाग्रेण | श्लक्ष्णतीक्ष्णाग्राभ्याम् | श्लक्ष्णतीक्ष्णाग्रैः श्लक्ष्णतीक्ष्णाग्रेभिः |
चतुर्थी | श्लक्ष्णतीक्ष्णाग्राय | श्लक्ष्णतीक्ष्णाग्राभ्याम् | श्लक्ष्णतीक्ष्णाग्रेभ्यः |
पञ्चमी | श्लक्ष्णतीक्ष्णाग्रात् | श्लक्ष्णतीक्ष्णाग्राभ्याम् | श्लक्ष्णतीक्ष्णाग्रेभ्यः |
षष्ठी | श्लक्ष्णतीक्ष्णाग्रस्य | श्लक्ष्णतीक्ष्णाग्रयोः | श्लक्ष्णतीक्ष्णाग्राणाम् |
सप्तमी | श्लक्ष्णतीक्ष्णाग्रे | श्लक्ष्णतीक्ष्णाग्रयोः | श्लक्ष्णतीक्ष्णाग्रेषु |