Declension table of ślakṣṇatara

Deva

MasculineSingularDualPlural
Nominativeślakṣṇataraḥ ślakṣṇatarau ślakṣṇatarāḥ
Vocativeślakṣṇatara ślakṣṇatarau ślakṣṇatarāḥ
Accusativeślakṣṇataram ślakṣṇatarau ślakṣṇatarān
Instrumentalślakṣṇatareṇa ślakṣṇatarābhyām ślakṣṇataraiḥ ślakṣṇatarebhiḥ
Dativeślakṣṇatarāya ślakṣṇatarābhyām ślakṣṇatarebhyaḥ
Ablativeślakṣṇatarāt ślakṣṇatarābhyām ślakṣṇatarebhyaḥ
Genitiveślakṣṇatarasya ślakṣṇatarayoḥ ślakṣṇatarāṇām
Locativeślakṣṇatare ślakṣṇatarayoḥ ślakṣṇatareṣu

Compound ślakṣṇatara -

Adverb -ślakṣṇataram -ślakṣṇatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria