Declension table of ślakṣṇatā

Deva

FeminineSingularDualPlural
Nominativeślakṣṇatā ślakṣṇate ślakṣṇatāḥ
Vocativeślakṣṇate ślakṣṇate ślakṣṇatāḥ
Accusativeślakṣṇatām ślakṣṇate ślakṣṇatāḥ
Instrumentalślakṣṇatayā ślakṣṇatābhyām ślakṣṇatābhiḥ
Dativeślakṣṇatāyai ślakṣṇatābhyām ślakṣṇatābhyaḥ
Ablativeślakṣṇatāyāḥ ślakṣṇatābhyām ślakṣṇatābhyaḥ
Genitiveślakṣṇatāyāḥ ślakṣṇatayoḥ ślakṣṇatānām
Locativeślakṣṇatāyām ślakṣṇatayoḥ ślakṣṇatāsu

Adverb -ślakṣṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria