सुबन्तावली ?श्लक्ष्णनीय

Roma

पुमान्एकद्विबहु
प्रथमाश्लक्ष्णनीयः श्लक्ष्णनीयौ श्लक्ष्णनीयाः
सम्बोधनम्श्लक्ष्णनीय श्लक्ष्णनीयौ श्लक्ष्णनीयाः
द्वितीयाश्लक्ष्णनीयम् श्लक्ष्णनीयौ श्लक्ष्णनीयान्
तृतीयाश्लक्ष्णनीयेन श्लक्ष्णनीयाभ्याम् श्लक्ष्णनीयैः श्लक्ष्णनीयेभिः
चतुर्थीश्लक्ष्णनीयाय श्लक्ष्णनीयाभ्याम् श्लक्ष्णनीयेभ्यः
पञ्चमीश्लक्ष्णनीयात् श्लक्ष्णनीयाभ्याम् श्लक्ष्णनीयेभ्यः
षष्ठीश्लक्ष्णनीयस्य श्लक्ष्णनीययोः श्लक्ष्णनीयानाम्
सप्तमीश्लक्ष्णनीये श्लक्ष्णनीययोः श्लक्ष्णनीयेषु

समास श्लक्ष्णनीय

अव्यय ॰श्लक्ष्णनीयम् ॰श्लक्ष्णनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria