Declension table of ?ślaṅkyamāna

Deva

MasculineSingularDualPlural
Nominativeślaṅkyamānaḥ ślaṅkyamānau ślaṅkyamānāḥ
Vocativeślaṅkyamāna ślaṅkyamānau ślaṅkyamānāḥ
Accusativeślaṅkyamānam ślaṅkyamānau ślaṅkyamānān
Instrumentalślaṅkyamānena ślaṅkyamānābhyām ślaṅkyamānaiḥ ślaṅkyamānebhiḥ
Dativeślaṅkyamānāya ślaṅkyamānābhyām ślaṅkyamānebhyaḥ
Ablativeślaṅkyamānāt ślaṅkyamānābhyām ślaṅkyamānebhyaḥ
Genitiveślaṅkyamānasya ślaṅkyamānayoḥ ślaṅkyamānānām
Locativeślaṅkyamāne ślaṅkyamānayoḥ ślaṅkyamāneṣu

Compound ślaṅkyamāna -

Adverb -ślaṅkyamānam -ślaṅkyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria