Declension table of ?ślaṅkitavyā

Deva

FeminineSingularDualPlural
Nominativeślaṅkitavyā ślaṅkitavye ślaṅkitavyāḥ
Vocativeślaṅkitavye ślaṅkitavye ślaṅkitavyāḥ
Accusativeślaṅkitavyām ślaṅkitavye ślaṅkitavyāḥ
Instrumentalślaṅkitavyayā ślaṅkitavyābhyām ślaṅkitavyābhiḥ
Dativeślaṅkitavyāyai ślaṅkitavyābhyām ślaṅkitavyābhyaḥ
Ablativeślaṅkitavyāyāḥ ślaṅkitavyābhyām ślaṅkitavyābhyaḥ
Genitiveślaṅkitavyāyāḥ ślaṅkitavyayoḥ ślaṅkitavyānām
Locativeślaṅkitavyāyām ślaṅkitavyayoḥ ślaṅkitavyāsu

Adverb -ślaṅkitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria