Declension table of ?ślaṅkitavya

Deva

MasculineSingularDualPlural
Nominativeślaṅkitavyaḥ ślaṅkitavyau ślaṅkitavyāḥ
Vocativeślaṅkitavya ślaṅkitavyau ślaṅkitavyāḥ
Accusativeślaṅkitavyam ślaṅkitavyau ślaṅkitavyān
Instrumentalślaṅkitavyena ślaṅkitavyābhyām ślaṅkitavyaiḥ ślaṅkitavyebhiḥ
Dativeślaṅkitavyāya ślaṅkitavyābhyām ślaṅkitavyebhyaḥ
Ablativeślaṅkitavyāt ślaṅkitavyābhyām ślaṅkitavyebhyaḥ
Genitiveślaṅkitavyasya ślaṅkitavyayoḥ ślaṅkitavyānām
Locativeślaṅkitavye ślaṅkitavyayoḥ ślaṅkitavyeṣu

Compound ślaṅkitavya -

Adverb -ślaṅkitavyam -ślaṅkitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria