सुबन्तावली ?श्लङ्कितव्य

Roma

पुमान्एकद्विबहु
प्रथमाश्लङ्कितव्यः श्लङ्कितव्यौ श्लङ्कितव्याः
सम्बोधनम्श्लङ्कितव्य श्लङ्कितव्यौ श्लङ्कितव्याः
द्वितीयाश्लङ्कितव्यम् श्लङ्कितव्यौ श्लङ्कितव्यान्
तृतीयाश्लङ्कितव्येन श्लङ्कितव्याभ्याम् श्लङ्कितव्यैः श्लङ्कितव्येभिः
चतुर्थीश्लङ्कितव्याय श्लङ्कितव्याभ्याम् श्लङ्कितव्येभ्यः
पञ्चमीश्लङ्कितव्यात् श्लङ्कितव्याभ्याम् श्लङ्कितव्येभ्यः
षष्ठीश्लङ्कितव्यस्य श्लङ्कितव्ययोः श्लङ्कितव्यानाम्
सप्तमीश्लङ्कितव्ये श्लङ्कितव्ययोः श्लङ्कितव्येषु

समास श्लङ्कितव्य

अव्यय ॰श्लङ्कितव्यम् ॰श्लङ्कितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria