Declension table of ?ślaṅkitavatī

Deva

FeminineSingularDualPlural
Nominativeślaṅkitavatī ślaṅkitavatyau ślaṅkitavatyaḥ
Vocativeślaṅkitavati ślaṅkitavatyau ślaṅkitavatyaḥ
Accusativeślaṅkitavatīm ślaṅkitavatyau ślaṅkitavatīḥ
Instrumentalślaṅkitavatyā ślaṅkitavatībhyām ślaṅkitavatībhiḥ
Dativeślaṅkitavatyai ślaṅkitavatībhyām ślaṅkitavatībhyaḥ
Ablativeślaṅkitavatyāḥ ślaṅkitavatībhyām ślaṅkitavatībhyaḥ
Genitiveślaṅkitavatyāḥ ślaṅkitavatyoḥ ślaṅkitavatīnām
Locativeślaṅkitavatyām ślaṅkitavatyoḥ ślaṅkitavatīṣu

Compound ślaṅkitavati - ślaṅkitavatī -

Adverb -ślaṅkitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria