Declension table of ?ślaṅkitavat

Deva

NeuterSingularDualPlural
Nominativeślaṅkitavat ślaṅkitavantī ślaṅkitavatī ślaṅkitavanti
Vocativeślaṅkitavat ślaṅkitavantī ślaṅkitavatī ślaṅkitavanti
Accusativeślaṅkitavat ślaṅkitavantī ślaṅkitavatī ślaṅkitavanti
Instrumentalślaṅkitavatā ślaṅkitavadbhyām ślaṅkitavadbhiḥ
Dativeślaṅkitavate ślaṅkitavadbhyām ślaṅkitavadbhyaḥ
Ablativeślaṅkitavataḥ ślaṅkitavadbhyām ślaṅkitavadbhyaḥ
Genitiveślaṅkitavataḥ ślaṅkitavatoḥ ślaṅkitavatām
Locativeślaṅkitavati ślaṅkitavatoḥ ślaṅkitavatsu

Adverb -ślaṅkitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria