Declension table of ?ślaṅkitavat

Deva

MasculineSingularDualPlural
Nominativeślaṅkitavān ślaṅkitavantau ślaṅkitavantaḥ
Vocativeślaṅkitavan ślaṅkitavantau ślaṅkitavantaḥ
Accusativeślaṅkitavantam ślaṅkitavantau ślaṅkitavataḥ
Instrumentalślaṅkitavatā ślaṅkitavadbhyām ślaṅkitavadbhiḥ
Dativeślaṅkitavate ślaṅkitavadbhyām ślaṅkitavadbhyaḥ
Ablativeślaṅkitavataḥ ślaṅkitavadbhyām ślaṅkitavadbhyaḥ
Genitiveślaṅkitavataḥ ślaṅkitavatoḥ ślaṅkitavatām
Locativeślaṅkitavati ślaṅkitavatoḥ ślaṅkitavatsu

Compound ślaṅkitavat -

Adverb -ślaṅkitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria