Declension table of ?ślaṅkiṣyat

Deva

NeuterSingularDualPlural
Nominativeślaṅkiṣyat ślaṅkiṣyantī ślaṅkiṣyatī ślaṅkiṣyanti
Vocativeślaṅkiṣyat ślaṅkiṣyantī ślaṅkiṣyatī ślaṅkiṣyanti
Accusativeślaṅkiṣyat ślaṅkiṣyantī ślaṅkiṣyatī ślaṅkiṣyanti
Instrumentalślaṅkiṣyatā ślaṅkiṣyadbhyām ślaṅkiṣyadbhiḥ
Dativeślaṅkiṣyate ślaṅkiṣyadbhyām ślaṅkiṣyadbhyaḥ
Ablativeślaṅkiṣyataḥ ślaṅkiṣyadbhyām ślaṅkiṣyadbhyaḥ
Genitiveślaṅkiṣyataḥ ślaṅkiṣyatoḥ ślaṅkiṣyatām
Locativeślaṅkiṣyati ślaṅkiṣyatoḥ ślaṅkiṣyatsu

Adverb -ślaṅkiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria