सुबन्तावली ?श्लङ्किष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाश्लङ्किष्यन्ती श्लङ्किष्यन्त्यौ श्लङ्किष्यन्त्यः
सम्बोधनम्श्लङ्किष्यन्ति श्लङ्किष्यन्त्यौ श्लङ्किष्यन्त्यः
द्वितीयाश्लङ्किष्यन्तीम् श्लङ्किष्यन्त्यौ श्लङ्किष्यन्तीः
तृतीयाश्लङ्किष्यन्त्या श्लङ्किष्यन्तीभ्याम् श्लङ्किष्यन्तीभिः
चतुर्थीश्लङ्किष्यन्त्यै श्लङ्किष्यन्तीभ्याम् श्लङ्किष्यन्तीभ्यः
पञ्चमीश्लङ्किष्यन्त्याः श्लङ्किष्यन्तीभ्याम् श्लङ्किष्यन्तीभ्यः
षष्ठीश्लङ्किष्यन्त्याः श्लङ्किष्यन्त्योः श्लङ्किष्यन्तीनाम्
सप्तमीश्लङ्किष्यन्त्याम् श्लङ्किष्यन्त्योः श्लङ्किष्यन्तीषु

समास श्लङ्किष्यन्ति श्लङ्किष्यन्ती

अव्यय ॰श्लङ्किष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria