Declension table of ?ślaṅkiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeślaṅkiṣyamāṇā ślaṅkiṣyamāṇe ślaṅkiṣyamāṇāḥ
Vocativeślaṅkiṣyamāṇe ślaṅkiṣyamāṇe ślaṅkiṣyamāṇāḥ
Accusativeślaṅkiṣyamāṇām ślaṅkiṣyamāṇe ślaṅkiṣyamāṇāḥ
Instrumentalślaṅkiṣyamāṇayā ślaṅkiṣyamāṇābhyām ślaṅkiṣyamāṇābhiḥ
Dativeślaṅkiṣyamāṇāyai ślaṅkiṣyamāṇābhyām ślaṅkiṣyamāṇābhyaḥ
Ablativeślaṅkiṣyamāṇāyāḥ ślaṅkiṣyamāṇābhyām ślaṅkiṣyamāṇābhyaḥ
Genitiveślaṅkiṣyamāṇāyāḥ ślaṅkiṣyamāṇayoḥ ślaṅkiṣyamāṇānām
Locativeślaṅkiṣyamāṇāyām ślaṅkiṣyamāṇayoḥ ślaṅkiṣyamāṇāsu

Adverb -ślaṅkiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria