Declension table of ?ślaṅkiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeślaṅkiṣyamāṇam ślaṅkiṣyamāṇe ślaṅkiṣyamāṇāni
Vocativeślaṅkiṣyamāṇa ślaṅkiṣyamāṇe ślaṅkiṣyamāṇāni
Accusativeślaṅkiṣyamāṇam ślaṅkiṣyamāṇe ślaṅkiṣyamāṇāni
Instrumentalślaṅkiṣyamāṇena ślaṅkiṣyamāṇābhyām ślaṅkiṣyamāṇaiḥ
Dativeślaṅkiṣyamāṇāya ślaṅkiṣyamāṇābhyām ślaṅkiṣyamāṇebhyaḥ
Ablativeślaṅkiṣyamāṇāt ślaṅkiṣyamāṇābhyām ślaṅkiṣyamāṇebhyaḥ
Genitiveślaṅkiṣyamāṇasya ślaṅkiṣyamāṇayoḥ ślaṅkiṣyamāṇānām
Locativeślaṅkiṣyamāṇe ślaṅkiṣyamāṇayoḥ ślaṅkiṣyamāṇeṣu

Compound ślaṅkiṣyamāṇa -

Adverb -ślaṅkiṣyamāṇam -ślaṅkiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria