Declension table of ?ślaṅkanīyā

Deva

FeminineSingularDualPlural
Nominativeślaṅkanīyā ślaṅkanīye ślaṅkanīyāḥ
Vocativeślaṅkanīye ślaṅkanīye ślaṅkanīyāḥ
Accusativeślaṅkanīyām ślaṅkanīye ślaṅkanīyāḥ
Instrumentalślaṅkanīyayā ślaṅkanīyābhyām ślaṅkanīyābhiḥ
Dativeślaṅkanīyāyai ślaṅkanīyābhyām ślaṅkanīyābhyaḥ
Ablativeślaṅkanīyāyāḥ ślaṅkanīyābhyām ślaṅkanīyābhyaḥ
Genitiveślaṅkanīyāyāḥ ślaṅkanīyayoḥ ślaṅkanīyānām
Locativeślaṅkanīyāyām ślaṅkanīyayoḥ ślaṅkanīyāsu

Adverb -ślaṅkanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria