Declension table of ?ślaṅkanīya

Deva

NeuterSingularDualPlural
Nominativeślaṅkanīyam ślaṅkanīye ślaṅkanīyāni
Vocativeślaṅkanīya ślaṅkanīye ślaṅkanīyāni
Accusativeślaṅkanīyam ślaṅkanīye ślaṅkanīyāni
Instrumentalślaṅkanīyena ślaṅkanīyābhyām ślaṅkanīyaiḥ
Dativeślaṅkanīyāya ślaṅkanīyābhyām ślaṅkanīyebhyaḥ
Ablativeślaṅkanīyāt ślaṅkanīyābhyām ślaṅkanīyebhyaḥ
Genitiveślaṅkanīyasya ślaṅkanīyayoḥ ślaṅkanīyānām
Locativeślaṅkanīye ślaṅkanīyayoḥ ślaṅkanīyeṣu

Compound ślaṅkanīya -

Adverb -ślaṅkanīyam -ślaṅkanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria