Declension table of ?ślaṅkamāna

Deva

MasculineSingularDualPlural
Nominativeślaṅkamānaḥ ślaṅkamānau ślaṅkamānāḥ
Vocativeślaṅkamāna ślaṅkamānau ślaṅkamānāḥ
Accusativeślaṅkamānam ślaṅkamānau ślaṅkamānān
Instrumentalślaṅkamānena ślaṅkamānābhyām ślaṅkamānaiḥ ślaṅkamānebhiḥ
Dativeślaṅkamānāya ślaṅkamānābhyām ślaṅkamānebhyaḥ
Ablativeślaṅkamānāt ślaṅkamānābhyām ślaṅkamānebhyaḥ
Genitiveślaṅkamānasya ślaṅkamānayoḥ ślaṅkamānānām
Locativeślaṅkamāne ślaṅkamānayoḥ ślaṅkamāneṣu

Compound ślaṅkamāna -

Adverb -ślaṅkamānam -ślaṅkamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria