Declension table of ?ślaṅgyamāna

Deva

NeuterSingularDualPlural
Nominativeślaṅgyamānam ślaṅgyamāne ślaṅgyamānāni
Vocativeślaṅgyamāna ślaṅgyamāne ślaṅgyamānāni
Accusativeślaṅgyamānam ślaṅgyamāne ślaṅgyamānāni
Instrumentalślaṅgyamānena ślaṅgyamānābhyām ślaṅgyamānaiḥ
Dativeślaṅgyamānāya ślaṅgyamānābhyām ślaṅgyamānebhyaḥ
Ablativeślaṅgyamānāt ślaṅgyamānābhyām ślaṅgyamānebhyaḥ
Genitiveślaṅgyamānasya ślaṅgyamānayoḥ ślaṅgyamānānām
Locativeślaṅgyamāne ślaṅgyamānayoḥ ślaṅgyamāneṣu

Compound ślaṅgyamāna -

Adverb -ślaṅgyamānam -ślaṅgyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria