Declension table of ?ślaṅgya

Deva

MasculineSingularDualPlural
Nominativeślaṅgyaḥ ślaṅgyau ślaṅgyāḥ
Vocativeślaṅgya ślaṅgyau ślaṅgyāḥ
Accusativeślaṅgyam ślaṅgyau ślaṅgyān
Instrumentalślaṅgyena ślaṅgyābhyām ślaṅgyaiḥ ślaṅgyebhiḥ
Dativeślaṅgyāya ślaṅgyābhyām ślaṅgyebhyaḥ
Ablativeślaṅgyāt ślaṅgyābhyām ślaṅgyebhyaḥ
Genitiveślaṅgyasya ślaṅgyayoḥ ślaṅgyānām
Locativeślaṅgye ślaṅgyayoḥ ślaṅgyeṣu

Compound ślaṅgya -

Adverb -ślaṅgyam -ślaṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria