Declension table of ?ślaṅgitavyā

Deva

FeminineSingularDualPlural
Nominativeślaṅgitavyā ślaṅgitavye ślaṅgitavyāḥ
Vocativeślaṅgitavye ślaṅgitavye ślaṅgitavyāḥ
Accusativeślaṅgitavyām ślaṅgitavye ślaṅgitavyāḥ
Instrumentalślaṅgitavyayā ślaṅgitavyābhyām ślaṅgitavyābhiḥ
Dativeślaṅgitavyāyai ślaṅgitavyābhyām ślaṅgitavyābhyaḥ
Ablativeślaṅgitavyāyāḥ ślaṅgitavyābhyām ślaṅgitavyābhyaḥ
Genitiveślaṅgitavyāyāḥ ślaṅgitavyayoḥ ślaṅgitavyānām
Locativeślaṅgitavyāyām ślaṅgitavyayoḥ ślaṅgitavyāsu

Adverb -ślaṅgitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria