Declension table of ?ślaṅgita

Deva

NeuterSingularDualPlural
Nominativeślaṅgitam ślaṅgite ślaṅgitāni
Vocativeślaṅgita ślaṅgite ślaṅgitāni
Accusativeślaṅgitam ślaṅgite ślaṅgitāni
Instrumentalślaṅgitena ślaṅgitābhyām ślaṅgitaiḥ
Dativeślaṅgitāya ślaṅgitābhyām ślaṅgitebhyaḥ
Ablativeślaṅgitāt ślaṅgitābhyām ślaṅgitebhyaḥ
Genitiveślaṅgitasya ślaṅgitayoḥ ślaṅgitānām
Locativeślaṅgite ślaṅgitayoḥ ślaṅgiteṣu

Compound ślaṅgita -

Adverb -ślaṅgitam -ślaṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria