Declension table of ?ślaṅgiṣyat

Deva

MasculineSingularDualPlural
Nominativeślaṅgiṣyan ślaṅgiṣyantau ślaṅgiṣyantaḥ
Vocativeślaṅgiṣyan ślaṅgiṣyantau ślaṅgiṣyantaḥ
Accusativeślaṅgiṣyantam ślaṅgiṣyantau ślaṅgiṣyataḥ
Instrumentalślaṅgiṣyatā ślaṅgiṣyadbhyām ślaṅgiṣyadbhiḥ
Dativeślaṅgiṣyate ślaṅgiṣyadbhyām ślaṅgiṣyadbhyaḥ
Ablativeślaṅgiṣyataḥ ślaṅgiṣyadbhyām ślaṅgiṣyadbhyaḥ
Genitiveślaṅgiṣyataḥ ślaṅgiṣyatoḥ ślaṅgiṣyatām
Locativeślaṅgiṣyati ślaṅgiṣyatoḥ ślaṅgiṣyatsu

Compound ślaṅgiṣyat -

Adverb -ślaṅgiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria