सुबन्तावली ?श्लङ्गिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाश्लङ्गिष्यमाणा श्लङ्गिष्यमाणे श्लङ्गिष्यमाणाः
सम्बोधनम्श्लङ्गिष्यमाणे श्लङ्गिष्यमाणे श्लङ्गिष्यमाणाः
द्वितीयाश्लङ्गिष्यमाणाम् श्लङ्गिष्यमाणे श्लङ्गिष्यमाणाः
तृतीयाश्लङ्गिष्यमाणया श्लङ्गिष्यमाणाभ्याम् श्लङ्गिष्यमाणाभिः
चतुर्थीश्लङ्गिष्यमाणायै श्लङ्गिष्यमाणाभ्याम् श्लङ्गिष्यमाणाभ्यः
पञ्चमीश्लङ्गिष्यमाणायाः श्लङ्गिष्यमाणाभ्याम् श्लङ्गिष्यमाणाभ्यः
षष्ठीश्लङ्गिष्यमाणायाः श्लङ्गिष्यमाणयोः श्लङ्गिष्यमाणानाम्
सप्तमीश्लङ्गिष्यमाणायाम् श्लङ्गिष्यमाणयोः श्लङ्गिष्यमाणासु

अव्यय ॰श्लङ्गिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria