Declension table of ?ślaṅgiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeślaṅgiṣyamāṇam ślaṅgiṣyamāṇe ślaṅgiṣyamāṇāni
Vocativeślaṅgiṣyamāṇa ślaṅgiṣyamāṇe ślaṅgiṣyamāṇāni
Accusativeślaṅgiṣyamāṇam ślaṅgiṣyamāṇe ślaṅgiṣyamāṇāni
Instrumentalślaṅgiṣyamāṇena ślaṅgiṣyamāṇābhyām ślaṅgiṣyamāṇaiḥ
Dativeślaṅgiṣyamāṇāya ślaṅgiṣyamāṇābhyām ślaṅgiṣyamāṇebhyaḥ
Ablativeślaṅgiṣyamāṇāt ślaṅgiṣyamāṇābhyām ślaṅgiṣyamāṇebhyaḥ
Genitiveślaṅgiṣyamāṇasya ślaṅgiṣyamāṇayoḥ ślaṅgiṣyamāṇānām
Locativeślaṅgiṣyamāṇe ślaṅgiṣyamāṇayoḥ ślaṅgiṣyamāṇeṣu

Compound ślaṅgiṣyamāṇa -

Adverb -ślaṅgiṣyamāṇam -ślaṅgiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria