Declension table of ?ślaṅgat

Deva

NeuterSingularDualPlural
Nominativeślaṅgat ślaṅgantī ślaṅgatī ślaṅganti
Vocativeślaṅgat ślaṅgantī ślaṅgatī ślaṅganti
Accusativeślaṅgat ślaṅgantī ślaṅgatī ślaṅganti
Instrumentalślaṅgatā ślaṅgadbhyām ślaṅgadbhiḥ
Dativeślaṅgate ślaṅgadbhyām ślaṅgadbhyaḥ
Ablativeślaṅgataḥ ślaṅgadbhyām ślaṅgadbhyaḥ
Genitiveślaṅgataḥ ślaṅgatoḥ ślaṅgatām
Locativeślaṅgati ślaṅgatoḥ ślaṅgatsu

Adverb -ślaṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria