Declension table of ?ślaṅganīyā

Deva

FeminineSingularDualPlural
Nominativeślaṅganīyā ślaṅganīye ślaṅganīyāḥ
Vocativeślaṅganīye ślaṅganīye ślaṅganīyāḥ
Accusativeślaṅganīyām ślaṅganīye ślaṅganīyāḥ
Instrumentalślaṅganīyayā ślaṅganīyābhyām ślaṅganīyābhiḥ
Dativeślaṅganīyāyai ślaṅganīyābhyām ślaṅganīyābhyaḥ
Ablativeślaṅganīyāyāḥ ślaṅganīyābhyām ślaṅganīyābhyaḥ
Genitiveślaṅganīyāyāḥ ślaṅganīyayoḥ ślaṅganīyānām
Locativeślaṅganīyāyām ślaṅganīyayoḥ ślaṅganīyāsu

Adverb -ślaṅganīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria