Declension table of ?ślaṅganīya

Deva

NeuterSingularDualPlural
Nominativeślaṅganīyam ślaṅganīye ślaṅganīyāni
Vocativeślaṅganīya ślaṅganīye ślaṅganīyāni
Accusativeślaṅganīyam ślaṅganīye ślaṅganīyāni
Instrumentalślaṅganīyena ślaṅganīyābhyām ślaṅganīyaiḥ
Dativeślaṅganīyāya ślaṅganīyābhyām ślaṅganīyebhyaḥ
Ablativeślaṅganīyāt ślaṅganīyābhyām ślaṅganīyebhyaḥ
Genitiveślaṅganīyasya ślaṅganīyayoḥ ślaṅganīyānām
Locativeślaṅganīye ślaṅganīyayoḥ ślaṅganīyeṣu

Compound ślaṅganīya -

Adverb -ślaṅganīyam -ślaṅganīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria