Declension table of ?ślaṅgamānā

Deva

FeminineSingularDualPlural
Nominativeślaṅgamānā ślaṅgamāne ślaṅgamānāḥ
Vocativeślaṅgamāne ślaṅgamāne ślaṅgamānāḥ
Accusativeślaṅgamānām ślaṅgamāne ślaṅgamānāḥ
Instrumentalślaṅgamānayā ślaṅgamānābhyām ślaṅgamānābhiḥ
Dativeślaṅgamānāyai ślaṅgamānābhyām ślaṅgamānābhyaḥ
Ablativeślaṅgamānāyāḥ ślaṅgamānābhyām ślaṅgamānābhyaḥ
Genitiveślaṅgamānāyāḥ ślaṅgamānayoḥ ślaṅgamānānām
Locativeślaṅgamānāyām ślaṅgamānayoḥ ślaṅgamānāsu

Adverb -ślaṅgamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria