Declension table of ?ślaṅgamāna

Deva

NeuterSingularDualPlural
Nominativeślaṅgamānam ślaṅgamāne ślaṅgamānāni
Vocativeślaṅgamāna ślaṅgamāne ślaṅgamānāni
Accusativeślaṅgamānam ślaṅgamāne ślaṅgamānāni
Instrumentalślaṅgamānena ślaṅgamānābhyām ślaṅgamānaiḥ
Dativeślaṅgamānāya ślaṅgamānābhyām ślaṅgamānebhyaḥ
Ablativeślaṅgamānāt ślaṅgamānābhyām ślaṅgamānebhyaḥ
Genitiveślaṅgamānasya ślaṅgamānayoḥ ślaṅgamānānām
Locativeślaṅgamāne ślaṅgamānayoḥ ślaṅgamāneṣu

Compound ślaṅgamāna -

Adverb -ślaṅgamānam -ślaṅgamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria