Declension table of ?ślaṅgamāna

Deva

MasculineSingularDualPlural
Nominativeślaṅgamānaḥ ślaṅgamānau ślaṅgamānāḥ
Vocativeślaṅgamāna ślaṅgamānau ślaṅgamānāḥ
Accusativeślaṅgamānam ślaṅgamānau ślaṅgamānān
Instrumentalślaṅgamānena ślaṅgamānābhyām ślaṅgamānaiḥ ślaṅgamānebhiḥ
Dativeślaṅgamānāya ślaṅgamānābhyām ślaṅgamānebhyaḥ
Ablativeślaṅgamānāt ślaṅgamānābhyām ślaṅgamānebhyaḥ
Genitiveślaṅgamānasya ślaṅgamānayoḥ ślaṅgamānānām
Locativeślaṅgamāne ślaṅgamānayoḥ ślaṅgamāneṣu

Compound ślaṅgamāna -

Adverb -ślaṅgamānam -ślaṅgamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria