Declension table of ?ślāthya

Deva

MasculineSingularDualPlural
Nominativeślāthyaḥ ślāthyau ślāthyāḥ
Vocativeślāthya ślāthyau ślāthyāḥ
Accusativeślāthyam ślāthyau ślāthyān
Instrumentalślāthyena ślāthyābhyām ślāthyaiḥ ślāthyebhiḥ
Dativeślāthyāya ślāthyābhyām ślāthyebhyaḥ
Ablativeślāthyāt ślāthyābhyām ślāthyebhyaḥ
Genitiveślāthyasya ślāthyayoḥ ślāthyānām
Locativeślāthye ślāthyayoḥ ślāthyeṣu

Compound ślāthya -

Adverb -ślāthyam -ślāthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria