Declension table of ?ślākhyamāna

Deva

NeuterSingularDualPlural
Nominativeślākhyamānam ślākhyamāne ślākhyamānāni
Vocativeślākhyamāna ślākhyamāne ślākhyamānāni
Accusativeślākhyamānam ślākhyamāne ślākhyamānāni
Instrumentalślākhyamānena ślākhyamānābhyām ślākhyamānaiḥ
Dativeślākhyamānāya ślākhyamānābhyām ślākhyamānebhyaḥ
Ablativeślākhyamānāt ślākhyamānābhyām ślākhyamānebhyaḥ
Genitiveślākhyamānasya ślākhyamānayoḥ ślākhyamānānām
Locativeślākhyamāne ślākhyamānayoḥ ślākhyamāneṣu

Compound ślākhyamāna -

Adverb -ślākhyamānam -ślākhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria