Declension table of ?ślākhta

Deva

NeuterSingularDualPlural
Nominativeślākhtam ślākhte ślākhtāni
Vocativeślākhta ślākhte ślākhtāni
Accusativeślākhtam ślākhte ślākhtāni
Instrumentalślākhtena ślākhtābhyām ślākhtaiḥ
Dativeślākhtāya ślākhtābhyām ślākhtebhyaḥ
Ablativeślākhtāt ślākhtābhyām ślākhtebhyaḥ
Genitiveślākhtasya ślākhtayoḥ ślākhtānām
Locativeślākhte ślākhtayoḥ ślākhteṣu

Compound ślākhta -

Adverb -ślākhtam -ślākhtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria