Declension table of ?ślākhitavya

Deva

MasculineSingularDualPlural
Nominativeślākhitavyaḥ ślākhitavyau ślākhitavyāḥ
Vocativeślākhitavya ślākhitavyau ślākhitavyāḥ
Accusativeślākhitavyam ślākhitavyau ślākhitavyān
Instrumentalślākhitavyena ślākhitavyābhyām ślākhitavyaiḥ ślākhitavyebhiḥ
Dativeślākhitavyāya ślākhitavyābhyām ślākhitavyebhyaḥ
Ablativeślākhitavyāt ślākhitavyābhyām ślākhitavyebhyaḥ
Genitiveślākhitavyasya ślākhitavyayoḥ ślākhitavyānām
Locativeślākhitavye ślākhitavyayoḥ ślākhitavyeṣu

Compound ślākhitavya -

Adverb -ślākhitavyam -ślākhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria