Declension table of ?ślākhiṣyat

Deva

MasculineSingularDualPlural
Nominativeślākhiṣyan ślākhiṣyantau ślākhiṣyantaḥ
Vocativeślākhiṣyan ślākhiṣyantau ślākhiṣyantaḥ
Accusativeślākhiṣyantam ślākhiṣyantau ślākhiṣyataḥ
Instrumentalślākhiṣyatā ślākhiṣyadbhyām ślākhiṣyadbhiḥ
Dativeślākhiṣyate ślākhiṣyadbhyām ślākhiṣyadbhyaḥ
Ablativeślākhiṣyataḥ ślākhiṣyadbhyām ślākhiṣyadbhyaḥ
Genitiveślākhiṣyataḥ ślākhiṣyatoḥ ślākhiṣyatām
Locativeślākhiṣyati ślākhiṣyatoḥ ślākhiṣyatsu

Compound ślākhiṣyat -

Adverb -ślākhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria