Declension table of ?ślākhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeślākhiṣyamāṇaḥ ślākhiṣyamāṇau ślākhiṣyamāṇāḥ
Vocativeślākhiṣyamāṇa ślākhiṣyamāṇau ślākhiṣyamāṇāḥ
Accusativeślākhiṣyamāṇam ślākhiṣyamāṇau ślākhiṣyamāṇān
Instrumentalślākhiṣyamāṇena ślākhiṣyamāṇābhyām ślākhiṣyamāṇaiḥ ślākhiṣyamāṇebhiḥ
Dativeślākhiṣyamāṇāya ślākhiṣyamāṇābhyām ślākhiṣyamāṇebhyaḥ
Ablativeślākhiṣyamāṇāt ślākhiṣyamāṇābhyām ślākhiṣyamāṇebhyaḥ
Genitiveślākhiṣyamāṇasya ślākhiṣyamāṇayoḥ ślākhiṣyamāṇānām
Locativeślākhiṣyamāṇe ślākhiṣyamāṇayoḥ ślākhiṣyamāṇeṣu

Compound ślākhiṣyamāṇa -

Adverb -ślākhiṣyamāṇam -ślākhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria